ग्रीष्म

出典: フリー多機能辞典『ウィクショナリー日本語版(Wiktionary)』
ナビゲーションに移動 検索に移動

サンスクリット[編集]

語源[編集]

インド・アーリヤ祖語 *gr̥Hsmás < インド・イラン祖語 *gr̥Hsmás < 印欧祖語 *gʷr̥h₂-smh₂-ós < *gʷreh₂- + *semh₂-

発音[編集]

  • (Vedic) IPA(?): /ɡɽiːʂ.mɐ́/
  • (古典サンスクリット) IPA(?): /ˈɡɽiːʂ.mɐ/

名詞[編集]

ग्रीष्म (grīṣmá男性

  1. なつ
  2. 夏のあつさ。

諸言語への影響[編集]

男性 a語幹 declension of ग्रीष्म (grīṣmá)
単数 双数 複数
主格 ग्रीष्मः
grīṣmáḥ
ग्रीष्मौ
grīṣmaú
ग्रीष्माः / ग्रीष्मासः¹
grīṣmā́ḥ / grīṣmā́saḥ¹
呼格 ग्रीष्म
grī́ṣma
ग्रीष्मौ
grī́ṣmau
ग्रीष्माः / ग्रीष्मासः¹
grī́ṣmāḥ / grī́ṣmāsaḥ¹
対格 ग्रीष्मम्
grīṣmám
ग्रीष्मौ
grīṣmaú
ग्रीष्मान्
grīṣmā́n
具格 ग्रीष्मेण
grīṣméṇa
ग्रीष्माभ्याम्
grīṣmā́bhyām
ग्रीष्मैः / ग्रीष्मेभिः¹
grīṣmaíḥ / grīṣmébhiḥ¹
与格 ग्रीष्माय
grīṣmā́ya
ग्रीष्माभ्याम्
grīṣmā́bhyām
ग्रीष्मेभ्यः
grīṣmébhyaḥ
奪格 ग्रीष्मात्
grīṣmā́t
ग्रीष्माभ्याम्
grīṣmā́bhyām
ग्रीष्मेभ्यः
grīṣmébhyaḥ
属格 ग्रीष्मस्य
grīṣmásya
ग्रीष्मयोः
grīṣmáyoḥ
ग्रीष्माणाम्
grīṣmā́ṇām
処格 ग्रीष्मे
grīṣmé
ग्रीष्मयोः
grīṣmáyoḥ
ग्रीष्मेषु
grīṣméṣu
Notes
  • ¹ヴェーダ語


諸言語への影響[編集]


ヒンディー語[編集]

語源[編集]

サンスクリット ग्रीष्म (grīṣma)

発音[編集]

  • IPA(?): /ɡɾiːʃm/

名詞[編集]

ग्रीष्म (grīṣma) 男性, 同音同義のウルドゥー語: گریشم

  1. なつ

類義語[編集]