भौम
表示
サンスクリット
[編集]語源
[編集]भूमि (bhūmi)
発音
[編集]形容詞
[編集]भौम (bhaumá)
- 地上の。
男性 a語幹 declension of भौम (bhaumá) | |||
---|---|---|---|
単数 | 双数 | 複数 | |
主格 | भौमः bhaumáḥ |
भौमौ bhaumaú |
भौमाः / भौमासः¹ bhaumā́ḥ / bhaumā́saḥ¹ |
呼格 | भौम bhaúma |
भौमौ bhaúmau |
भौमाः / भौमासः¹ bhaúmāḥ / bhaúmāsaḥ¹ |
対格 | भौमम् bhaumám |
भौमौ bhaumaú |
भौमान् bhaumā́n |
具格 | भौमेन bhauména |
भौमाभ्याम् bhaumā́bhyām |
भौमैः / भौमेभिः¹ bhaumaíḥ / bhaumébhiḥ¹ |
与格 | भौमाय bhaumā́ya |
भौमाभ्याम् bhaumā́bhyām |
भौमेभ्यः bhaumébhyaḥ |
奪格 | भौमात् bhaumā́t |
भौमाभ्याम् bhaumā́bhyām |
भौमेभ्यः bhaumébhyaḥ |
属格 | भौमस्य bhaumásya |
भौमयोः bhaumáyoḥ |
भौमानाम् bhaumā́nām |
処格 | भौमे bhaumé |
भौमयोः bhaumáyoḥ |
भौमेषु bhauméṣu |
Notes |
|
女性 ā語幹 declension of भौमा (bhaumā́) | |||
---|---|---|---|
単数 | 双数 | 複数 | |
主格 | भौमा bhaumā́ |
भौमे bhaumé |
भौमाः bhaumā́ḥ |
呼格 | भौमे bhaúme |
भौमे bhaúme |
भौमाः bhaúmāḥ |
対格 | भौमाम् bhaumā́m |
भौमे bhaumé |
भौमाः bhaumā́ḥ |
具格 | भौमया / भौमा¹ bhaumáyā / bhaumā́¹ |
भौमाभ्याम् bhaumā́bhyām |
भौमाभिः bhaumā́bhiḥ |
与格 | भौमायै bhaumā́yai |
भौमाभ्याम् bhaumā́bhyām |
भौमाभ्यः bhaumā́bhyaḥ |
奪格 | भौमायाः bhaumā́yāḥ |
भौमाभ्याम् bhaumā́bhyām |
भौमाभ्यः bhaumā́bhyaḥ |
属格 | भौमायाः bhaumā́yāḥ |
भौमयोः bhaumáyoḥ |
भौमानाम् bhaumā́nām |
処格 | भौमायाम् bhaumā́yām |
भौमयोः bhaumáyoḥ |
भौमासु bhaumā́su |
Notes |
|
中性 a語幹 declension of भौम (bhaumá) | |||
---|---|---|---|
単数 | 双数 | 複数 | |
主格 | भौमम् bhaumám |
भौमे bhaumé |
भौमानि / भौमा¹ bhaumā́ni / bhaumā́¹ |
呼格 | भौम bhaúma |
भौमे bhaúme |
भौमानि / भौमा¹ bhaúmāni / bhaúmā¹ |
対格 | भौमम् bhaumám |
भौमे bhaumé |
भौमानि / भौमा¹ bhaumā́ni / bhaumā́¹ |
具格 | भौमेन bhauména |
भौमाभ्याम् bhaumā́bhyām |
भौमैः / भौमेभिः¹ bhaumaíḥ / bhaumébhiḥ¹ |
与格 | भौमाय bhaumā́ya |
भौमाभ्याम् bhaumā́bhyām |
भौमेभ्यः bhaumébhyaḥ |
奪格 | भौमात् bhaumā́t |
भौमाभ्याम् bhaumā́bhyām |
भौमेभ्यः bhaumébhyaḥ |
属格 | भौमस्य bhaumásya |
भौमयोः bhaumáyoḥ |
भौमानाम् bhaumā́nām |
処格 | भौमे bhaumé |
भौमयोः bhaumáyoḥ |
भौमेषु bhauméṣu |
Notes |
|
類義語
[編集]- पार्थिव (pārthiva)
固有名詞
[編集]भौम (bhauma) 男性
類義語
[編集]- मङ्गल (maṅgala)