コンテンツにスキップ

भौम

出典: フリー多機能辞典『ウィクショナリー日本語版(Wiktionary)』

サンスクリット

[編集]

語源

[編集]

भूमि (bhūmi)

発音

[編集]
  • (Vedic) IPA(?): /bʱɑːw.mɐ́/
  • (古典サンスクリット) IPA(?): /ˈbʱɑw.mɐ/

形容詞

[編集]

भौम (bhaumá)

  1. 地上の。
男性 a語幹 declension of भौम (bhaumá)
単数 双数 複数
主格 भौमः
bhaumáḥ
भौमौ
bhaumaú
भौमाः / भौमासः¹
bhaumā́ḥ / bhaumā́saḥ¹
呼格 भौम
bhaúma
भौमौ
bhaúmau
भौमाः / भौमासः¹
bhaúmāḥ / bhaúmāsaḥ¹
対格 भौमम्
bhaumám
भौमौ
bhaumaú
भौमान्
bhaumā́n
具格 भौमेन
bhauména
भौमाभ्याम्
bhaumā́bhyām
भौमैः / भौमेभिः¹
bhaumaíḥ / bhaumébhiḥ¹
与格 भौमाय
bhaumā́ya
भौमाभ्याम्
bhaumā́bhyām
भौमेभ्यः
bhaumébhyaḥ
奪格 भौमात्
bhaumā́t
भौमाभ्याम्
bhaumā́bhyām
भौमेभ्यः
bhaumébhyaḥ
属格 भौमस्य
bhaumásya
भौमयोः
bhaumáyoḥ
भौमानाम्
bhaumā́nām
処格 भौमे
bhaumé
भौमयोः
bhaumáyoḥ
भौमेषु
bhauméṣu
Notes
  • ¹ヴェーダ語
女性 ā語幹 declension of भौमा (bhaumā́)
単数 双数 複数
主格 भौमा
bhaumā́
भौमे
bhaumé
भौमाः
bhaumā́ḥ
呼格 भौमे
bhaúme
भौमे
bhaúme
भौमाः
bhaúmāḥ
対格 भौमाम्
bhaumā́m
भौमे
bhaumé
भौमाः
bhaumā́ḥ
具格 भौमया / भौमा¹
bhaumáyā / bhaumā́¹
भौमाभ्याम्
bhaumā́bhyām
भौमाभिः
bhaumā́bhiḥ
与格 भौमायै
bhaumā́yai
भौमाभ्याम्
bhaumā́bhyām
भौमाभ्यः
bhaumā́bhyaḥ
奪格 भौमायाः
bhaumā́yāḥ
भौमाभ्याम्
bhaumā́bhyām
भौमाभ्यः
bhaumā́bhyaḥ
属格 भौमायाः
bhaumā́yāḥ
भौमयोः
bhaumáyoḥ
भौमानाम्
bhaumā́nām
処格 भौमायाम्
bhaumā́yām
भौमयोः
bhaumáyoḥ
भौमासु
bhaumā́su
Notes
  • ¹ヴェーダ語
中性 a語幹 declension of भौम (bhaumá)
単数 双数 複数
主格 भौमम्
bhaumám
भौमे
bhaumé
भौमानि / भौमा¹
bhaumā́ni / bhaumā́¹
呼格 भौम
bhaúma
भौमे
bhaúme
भौमानि / भौमा¹
bhaúmāni / bhaúmā¹
対格 भौमम्
bhaumám
भौमे
bhaumé
भौमानि / भौमा¹
bhaumā́ni / bhaumā́¹
具格 भौमेन
bhauména
भौमाभ्याम्
bhaumā́bhyām
भौमैः / भौमेभिः¹
bhaumaíḥ / bhaumébhiḥ¹
与格 भौमाय
bhaumā́ya
भौमाभ्याम्
bhaumā́bhyām
भौमेभ्यः
bhaumébhyaḥ
奪格 भौमात्
bhaumā́t
भौमाभ्याम्
bhaumā́bhyām
भौमेभ्यः
bhaumébhyaḥ
属格 भौमस्य
bhaumásya
भौमयोः
bhaumáyoḥ
भौमानाम्
bhaumā́nām
処格 भौमे
bhaumé
भौमयोः
bhaumáyoḥ
भौमेषु
bhauméṣu
Notes
  • ¹ヴェーダ語

類義語

[編集]

固有名詞

[編集]

भौम (bhauma) 男性

  1. (天体) 火星
  2. (ヒンズー教, 神話) マンガラ

類義語

[編集]