पश्यति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *(s)páśyati, from Proto-Indo-Iranian *spáćyati, from Proto-Indo-European *spéḱyeti, present form of *speḱ-; see there for cognates. The root is suppletive - although पश्यति (paśyati) derives from Proto-Indo-European *speḱ-, the root is derived from Proto-Indo-European *derḱ-.

Pronunciation[edit]

Verb[edit]

पश्यति (páśyati) third-singular present indicative (root दृश्, class 4, type P)

  1. to see, behold, observe
  2. to spectate
  3. to receive a visitor
  4. to experience, partake of
  5. to learn, find out
  6. to compose, invent
  7. to consider, examine
  8. to foresee

Usage notes[edit]

पश्यति (páśyati) has been integrated into the verbal system of the root दृश् (dṛś). Morphologically, its root is पश् (paś).

Conjugation[edit]

Present: पश्यति (páśyati), पश्यते (páśyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third पश्यति
páśyati
पश्यतः
páśyataḥ
पश्यन्ति
páśyanti
पश्यते
páśyate
पश्येते
páśyete
पश्यन्ते
páśyante
Second पश्यसि
páśyasi
पश्यथः
páśyathaḥ
पश्यथ
páśyatha
पश्यसे
páśyase
पश्येथे
páśyethe
पश्यध्वे
páśyadhve
First पश्यामि
páśyāmi
पश्यावः
páśyāvaḥ
पश्यामः
páśyāmaḥ
पश्ये
páśye
पश्यावहे
páśyāvahe
पश्यामहे
páśyāmahe
Imperative
Third पश्यतु
páśyatu
पश्यताम्
páśyatām
पश्यन्तु
páśyantu
पश्यताम्
páśyatām
पश्येताम्
páśyetām
पश्यन्ताम्
páśyantām
Second पश्य
páśya
पश्यतम्
páśyatam
पश्यत
páśyata
पश्यस्व
páśyasva
पश्येथाम्
páśyethām
पश्यध्वम्
páśyadhvam
First पश्यानि
páśyāni
पश्याव
páśyāva
पश्याम
páśyāma
पश्यै
páśyai
पश्यावहै
páśyāvahai
पश्यामहै
páśyāmahai
Optative/Potential
Third पश्येत्
páśyet
पश्येताम्
páśyetām
पश्येयुः
páśyeyuḥ
पश्येत
páśyeta
पश्येयाताम्
páśyeyātām
पश्येरन्
páśyeran
Second पश्येः
páśyeḥ
पश्येतम्
páśyetam
पश्येत
páśyeta
पश्येथाः
páśyethāḥ
पश्येयाथाम्
páśyeyāthām
पश्येध्वम्
páśyedhvam
First पश्येयम्
páśyeyam
पश्येव
páśyeva
पश्येम
páśyema
पश्येय
páśyeya
पश्येवहि
páśyevahi
पश्येमहि
páśyemahi
Participles
पश्यत्
páśyat
पश्यमान
páśyamāna
Imperfect: अपश्यत् (ápaśyat), अपश्यत (ápaśyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अपश्यत्
ápaśyat
अपश्यताम्
ápaśyatām
अपश्यन्
ápaśyan
अपश्यत
ápaśyata
अपश्येताम्
ápaśyetām
अपश्यन्त
ápaśyanta
Second अपश्यः
ápaśyaḥ
अपश्यतम्
ápaśyatam
अपश्यत
ápaśyata
अपश्यथाः
ápaśyathāḥ
अपश्येथाम्
ápaśyethām
अपश्यध्वम्
ápaśyadhvam
First अपश्यम्
ápaśyam
अपश्याव
ápaśyāva
अपश्याम
ápaśyāma
अपश्ये
ápaśye
अपश्यावहि
ápaśyāvahi
अपश्यामहि
ápaśyāmahi

Descendants[edit]

References[edit]