अमृता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमृता, स्त्री, (नास्ति मृतं मरणं यस्याः सा ।) गुडूची । मदिरा । इन्द्रवारुणी । ज्योतिष्मती । गोरक्षदुग्धा । अतिविषा । रक्तत्रिवृत् । दूर्व्वा । आमलकी । हरीतकी । इति राजनिर्घण्टः ॥ तुलसी । इति शब्दमाला ॥ पिप्पली । इति मेदिनी ॥ चम्पादेशजस्थूलमांसा हरीतकी । सा विरेचने प्रशस्ता । इति राजवल्लभः ॥ (सूर्य्य- दीधितिविशेषाः । (“सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः” । इति रघुवंशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमृता स्त्री।

आमलकी

समानार्थक:तिष्यफला,आमलकी,अमृता,वयःस्था,धात्री

2।4।58।1।1

अमृता च वयस्था च त्रिलिङ्गस्तु बिभीतकः॥ नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

अमृता स्त्री।

हरीतकी

समानार्थक:अभया,अव्यथा,पथ्या,कायस्था,पूतना,अमृता,हरीतकी,हैमवती,चेतकी,श्रेयसी,शिवा

2।4।59।1।6

अभया त्वव्यथा पथ्या कायस्था पूतनामृता॥ हरीतकी हैमवती चेतकी श्रेयसी शिवा।

अवयव : हरीतक्याः_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

अमृता स्त्री।

गुडूची

समानार्थक:वत्सादनी,छिन्नरुहा,गुडूची,तन्त्रिका,अमृता,जीवन्तिका,सोमवल्ली,विशल्या,मधुपर्णी

2।4।82।2।5

वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि। वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अमृता/ अ-मृता f. a goddess RV. etc.

अमृता/ अ-मृता f. spirituous liquor L.

अमृता/ अ-मृता f. Emblica Officinalis , Terminalia Citrina Roxb. , Cocculus Cordifolius , Piper Longum , Ocymum Sanctum

अमृता/ अ-मृता f. N. of the mother of परिक्षित्MBh. i , 3794

अमृता/ अ-मृता f. of दाक्षायणीMatsyaP.

अमृता/ अ-मृता f. of a sister of अमृतोदनBuddh.

अमृता/ अ-मृता f. of a river Hcat.

अमृता/ अ-मृता f. of the first कलाof the moon BrahmaP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a शक्ति devi1; the goddess enshrined in a Vindhyan cave. Br. IV. ४४. ८४; M. १३. ४२.
(II)--the goddess enshrined at वेण. M. १३. ४९; १२२. ३३.

--R. of the प्लक्षद्वीप. Br. II. १९. १९; वा. ४९. १७; Vi. II. 4. ११.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AMṚTĀ : Daughter of a King of Magadha. She was the wife of Anaśva and mother of Parīkṣit. (M.B., Ādi Parva, Chapter 95, Verse 41).


_______________________________
*2nd word in left half of page 31 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अमृता&oldid=488136" इत्यस्माद् प्रतिप्राप्तम्