कायस्था

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायस्था, स्त्री, (कायस्तिष्ठत्यनया । काय + स्था + घञर्थे कः ।) हरीतकी । इति मेदिनी ॥ धात्री- वृक्षः । इति जटाधरः ॥ काकोली । इत्यमर- टीकायां भरतः ॥ एलाद्वयम् । तुलसी । इति राजनिर्घण्टः ॥ कायस्थस्त्रीजातिः । कायस्थपत्न्यां कायस्थी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायस्था स्त्री।

हरीतकी

समानार्थक:अभया,अव्यथा,पथ्या,कायस्था,पूतना,अमृता,हरीतकी,हैमवती,चेतकी,श्रेयसी,शिवा

2।4।59।1।4

अभया त्वव्यथा पथ्या कायस्था पूतनामृता॥ हरीतकी हैमवती चेतकी श्रेयसी शिवा।

अवयव : हरीतक्याः_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कायस्था/ काय--स्था f. a woman of that caste L.

कायस्था/ काय--स्था f. Myrobalanus Chebula L.

कायस्था/ काय--स्था f. Emblica officinalis Bhpr.

कायस्था/ काय--स्था f. Ocimum sanctum L.

कायस्था/ काय--स्था f. a drug (commonly काकोली) L.

कायस्था/ काय--स्था f. cardamoms L.

"https://sa.wiktionary.org/w/index.php?title=कायस्था&oldid=495873" इत्यस्माद् प्रतिप्राप्तम्