कुञ्जराशन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जराशनः, पुं, (कुञ्जरेण अश्यते । अश भोजने + कर्म्मणि ल्युट् ।) अश्वत्थवृक्षः । इत्यमरः । २ । ४ । २० ॥ (अश्वत्थशब्देऽस्य विवरणं ज्ञेयम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जराशन पुं।

पिप्पलवृक्षः

समानार्थक:बोधिद्रुम,चलदल,पिप्पल,कुञ्जराशन,अश्वत्थ

2।4।20।2।4

विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला। बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः॥

अवयव : अश्वत्थस्य_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जराशन¦ पु॰ कुञ्जरैरश्यते अश--भक्षे कर्म्मणि ल्युट्। अश्वत्थवृक्षे अमरः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जराशन¦ m. (-नः) The holy fig tree, (Ficus religiosa.) E. कुञ्जर an ele- phat, and अशन food.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुञ्जराशन/ कुञ्जरा n. " elephant's food " , the holy fig tree (Ficus religiosa) L.

"https://sa.wiktionary.org/w/index.php?title=कुञ्जराशन&oldid=496428" इत्यस्माद् प्रतिप्राप्तम्