जिङ्गिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिङ्गिनी, स्त्री, वृक्षविशेषः । तत्पर्य्यायः । झिङ्गिनी २ झिङ्गी ३ सुनिर्यासा ४ प्रमो- दिनी ५ । (यथा, गारुडे १९४ अध्याये । “जिङ्गिन्येरण्डकं रुद्र ! शूकशिम्बीसमन्वितम् । शीतोदकञ्च तन्नस्यो बाहुग्रीवाव्यथां हरेत् ॥” यथाच, वाभटे सूत्रस्थाने १५ अध्याये ॥ “रोध्रशावरकरोध्रपलाशा जिङ्गिनी सरलकट्फलयुक्ताः । कुत्सिताम्बकदली गतशोकाः सैलवालुपरिपेलवमोचाः ॥”) अस्या गुणाः । मधुरत्वम् । उष्णत्वम् । कषा- यत्वम् । योनिशोधनत्वम् । कटुत्वम् । व्रण- हृद्रोगवातातीसारनाशित्वम् । पटुत्वञ्च । इति भावप्रकाशस्य पूर्ब्बखण्डे १ मे भागे ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जिङ्गिनी f. (= झिङ्ग्)Odina Wodier Bhpr. v.

"https://sa.wiktionary.org/w/index.php?title=जिङ्गिनी&oldid=385264" इत्यस्माद् प्रतिप्राप्तम्