तिन्दु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दुः, पुं, (तिम्यति आर्द्रीभवतीति । तिम आर्द्री- भावे + “मृगय्वादयश्च ।” इति कुप्रत्ययेन साधुः ।) तिन्दुकवृक्षः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दु¦ पु॰ तिज--कु--मृगय्वादि॰ नि॰। (तं दु)

१ ख्याते वृक्षेसंज्ञायां कन्। तिन्द क (गाव) इति ख्याते

२ वृक्षे पुंस्त्रीशब्दरत्ना॰। स्त्रीत्वे गौ॰ ङीष्।

३ कर्षमाणे वैद्यकशरिभाषापुंन॰।
“स्यादामं तिन्दुकं ग्राहि वातलं शीतलंलघु। पक्वं पित्तप्रमेहास्रश्लेष्मघ्नं मधुरं गुरु। तत्सारंतु भवेद् हृद्यं कर्षुलं चिररोगजित्। विश्वतिन्दुकमप्येवंविशेषात् ग्राहि शीतलम्” राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दु¦ m. (-न्तुः) A species of ebony, from the fruit of which a kind of resin is obtained, that is used in India as pitch for caulking vessels, &c. (Diospyros glutinosa.) E. तिम् to be wet or moist, affix कु; also with कन् added, तिन्दुक |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दुः [tinduḥ] तिन्दुकः [tindukḥ] तिन्दुलः [tindulḥ], तिन्दुकः तिन्दुलः N. of a tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दु m. Diospyros embryopteris L. (also दिनीGal. )

तिन्दु m. Strychnos nux vomica (also दुक) Npr.

"https://sa.wiktionary.org/w/index.php?title=तिन्दु&oldid=401411" इत्यस्माद् प्रतिप्राप्तम्