तिन्दुकी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दुकी, स्त्री, (तिन्दुक + गौरादित्वात् ङीष् ।) तिन्दुकः । इति शब्दरत्नावली ॥ (यथा, सुश्रुते चिकित्सितस्थाने २ अध्याये । “पियालवीजं तिन्दुक्यास्तरुणानि फलानि च । यथालाभं समाहृत्य तैलमेभिर्विपाचयेत् । सद्यो व्रणेषु देयानि तानि वैद्येन जानता ॥” अस्य पर्य्याया यथा, वैद्यकरत्नमालायाम् । “कालस्कन्दस्तिन्दुकश्च स्फूर्ज्जकस्तिन्दुकीति च ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिन्दुकी f. = किSus3r. iv , 2 , 42 and 21 , 8 VarBr2S.lxxix Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=तिन्दुकी&oldid=401429" इत्यस्माद् प्रतिप्राप्तम्