तिष्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्या, स्त्री, (तिष्यः पौषमासः उत्पत्तिकाल- त्वेनास्त्यस्या इति । अच् टाप् च ।) आम- लकी ॥ इति शब्दरत्नावली ॥ (अस्याः पर्य्याया यथा, वैद्यकरत्नमालायाम् । “धात्रीकर्षफला तिष्या वयस्थामलकी शिवा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्या स्त्री।

पुष्य-नक्षत्रम्

समानार्थक:पुष्य,सिध्या,तिष्या,तिष्य

1।3।22।1।5

राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया। समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदा स्त्रियः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, नक्षत्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्या¦ स्त्री तिष्यं मङ्गलं हेतुत्वेनास्त्यस्या अच्। आमलक्यांम् शब्दरत्ना॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तिष्या f. Emblic Myrobalan L.

"https://sa.wiktionary.org/w/index.php?title=तिष्या&oldid=402461" इत्यस्माद् प्रतिप्राप्तम्