त्रिशाखपत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशाखपत्रः पुं, (त्रिशाखं त्रिदलं पत्रमस्य ।) विल्वः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशाखपत्र¦ पु॰ त्रिस्रः शाखा अस्य तादृशं पत्रं यस्य। बिल्वे राजनि॰।

"https://sa.wiktionary.org/w/index.php?title=त्रिशाखपत्र&oldid=412542" इत्यस्माद् प्रतिप्राप्तम्