त्रिशिख

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशिखम्, क्ली, (तिस्रः शिखा यस्य ।) त्रिशूलम् । किरीटम् । इति हेमचन्द्रः ॥

त्रिशिखः, पुं, (तिस्रः शिखा अस्य ।) राक्षस- विशेषः । स रावणपुत्त्रः । इति हेमचन्द्रः ॥ विल्वः । इति राजनिर्घण्टः ॥ (तामसमन्व- न्तरस्य इन्द्रः । यथा, भागवते । ८ । १ । २८ । “सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः । ज्योतिर्धामादयः सप्त ऋषयस्तामसेऽन्तरे ॥” शिखात्रययुक्ते, त्रि, । यथा, महाभारते । २ । ४२ । ११ । “त्रिशिखां भ्रुकुटीञ्चास्य ददृशुः सर्व्वपार्थिवाः । ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशिख¦ न॰ त्रिस्रः शिखा अस्य।

१ त्रिशूले अस्त्रभेदे

२ किरीटेच हेमच॰।

३ शिखात्रययुक्ते त्रि॰। (
“त्रिशिखां भ्रुकुटिञ्चास्य ददृशुर्दानवा रणे” हरिवं॰

२२

५ अ॰।
“त्रिशिखां भ्रुकुटीं कृत्वा सन्दश्य दशन-च्छदम्” भा॰ आ॰

१६

३ अ॰।

४ रावणपुत्रे राक्षसभेदे पु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशिख¦ mfn. (-खः-खा-खं) Three-crested, three-headed. n. (-खं)
1. A crest, a tiara with three points.
2. A trident, a three pronged spear. m. (-खः) The son of RAVANA, a demon with three heads. E. त्रि three, and शिखा a crest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिशिख/ त्रि--शिख mf( आ)n. three-pointed , trident-shaped BhP. iii , v f.

त्रिशिख/ त्रि--शिख mf( आ)n. three-flamed Hariv. 12292

त्रिशिख/ त्रि--शिख mf( आ)n. = -शाखMBh. i Hariv. Pan5cat. i , 15 , 24/25 ; iv , 4 , 4/5

त्रिशिख/ त्रि--शिख m. = -शाख-पत्त्रL.

त्रिशिख/ त्रि--शिख m. a रक्षस्L.

त्रिशिख/ त्रि--शिख m. इन्द्रin तामस's मन्व्-अन्तरBhP. viii , 1

त्रिशिख/ त्रि--शिख n. a trident Katha1s. lv , ci , cvii

त्रिशिख/ त्रि--शिख n. a three-pointed tiara L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--was Indra of the तामस epoch. भा. VIII. 1. २८.
(II)--the Veda-व्यास of the eleventh द्वापर, see त्रिवर्ष. Vi. III. 3. १४.
"https://sa.wiktionary.org/w/index.php?title=त्रिशिख&oldid=430483" इत्यस्माद् प्रतिप्राप्तम्