नीलमल्लिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलमल्लिका¦ स्त्री नित्यकर्म॰। विल्वे नैवण्टुप्रकाशिका।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नीलमल्लिका/ नील--मल्लिका f. Aegle Marmelos L.

"https://sa.wiktionary.org/w/index.php?title=नीलमल्लिका&oldid=377803" इत्यस्माद् प्रतिप्राप्तम्