पिप्पल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्पलम्, क्ली, (पीयते इति । पा + अलच् । पृषो- दरादित्वात् साधुः ।) जलम् । वस्त्रच्छेदभेदः । इति मेदिनी । ले, १११ ॥

पिप्पलः, पुं, (पिप्पलं जलं सिच्यमानत्वेनास्त्यस्य मूलावच्छेदे इति । पिप्पल + “अर्शआदिभ्यो- ऽच् ।” ५ । २ । १२७ । इत्यच् ।) अश्वत्थवृक्षः । (यथा, महाभारते । २ । २१ । ८ । “वनराजीस्तु पश्येमाः पिप्पलानां मनोरमाः । लोध्राणाञ्च शुभाः पार्थ ! गौतमौकःसमी- पजाः ॥”) मन्दवारे सदा नूनं लक्ष्मीरत्रागमिष्यति । अस्पृश्योऽसौ भवेत्तस्मान्मन्दवारं विना किल ॥ प्रत्यब्दमर्च्चयिष्यन्ति त्वां ज्येष्ठां गृहधर्म्मिणः । तेष्वियं श्रीः कनिष्ठा ते सदा तिष्ठत्वनामया ॥” इति पाद्मोत्तरखण्डे । १६० -- १६१ । अध्यायौ ॥ (रेवत्यां जातो मित्रस्य पुत्त्रविशेषः । यथा, भागवते । ६ । १८ । ६ । “रेतः सिषिचतुः कुम्भे उर्व्वश्याः सन्निधौ द्रुतम् । रेवत्यां मित्र उत्सर्गमरिष्ठं पिप्पलं व्यधात् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्पल पुं।

पिप्पलवृक्षः

समानार्थक:बोधिद्रुम,चलदल,पिप्पल,कुञ्जराशन,अश्वत्थ

2।4।20।2।3

विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबेऽपि पाटला। बोधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः॥

अवयव : अश्वत्थस्य_फलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्पल¦ न॰ पा--अलच् पृषो॰।

१ जले निघण्टुः

२ वस्त्रख-ण्डभेदे च मेदि॰

३ अश्वत्थवृक्षे अमरः

४ बन्धनशून्येषक्षिणि च पु॰ शब्दच॰।

५ कणायां (पिपुल) स्त्री गौरा॰ङीष ह्रस्वः पिप्पलिः पिप्पली चात्र। तस्याः फलम्अण हरीतक्या॰ तस्य लुप्। तत्फलेऽपि स्त्री।{??}स्त्यर्थे उत्करादि॰ छ। पिप्पलीय तद्युते त्रि॰। रेवत्यांजाते

६ मित्रपुत्रभेदे पु॰ भाग॰

६ ।

१८ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्पल¦ m. (-लः)
1. The holy fig-tree, (Ficus religiosa.)
2. A bird.
3. The sleeve of a jacket or coat.
4. A nipple. n. (-लं)
1. Water.
2. A berry of the holy fig-tree.
3. A berry in general.
4. Sensual enjoyment. f. (-ली) Long-pepper. E. पा to preserve, aff. कलच् and the root reiterated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्पलः [pippalḥ], 1 The holy fig-tree (Mar. पिंपळ); Y.1.32.

A nipple.

The sleeve of a jacket or coat.

A bird kept free (not confined in a cage).

लम् A berry in general.

A berry of the holy fig-tree.

Sensual enjoyment; Bhāg.3.4.8.

Water.

The effect arising from acts (कर्मजन्यफल); Muṇḍa.3.1.1; एकस्तयोः खादति पिप्पलान्नमन्यो निरन्नो$पि बलेन भूयान् Bhāg.11. 11.6. -Comp. -अद, -अशन a.

eating the fruit of the Pippala tree.

given to sensual pleasures.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्पल m. the sacred fig-tree , Ficus Religiosa (commonly called Peepal) MBh. Ya1jn5. Var. etc. (See. IW. 39 , 3 MWB. 515 )

पिप्पल m. a kind of bird L.

पिप्पल m. a nipple L.

पिप्पल m. = निरंशुक, or शुलL.

पिप्पल m. the sleeve of a jacket or coat W.

पिप्पल m. N. of a son of मित्रand रेवतिBhP.

पिप्पल m. pl. N. of a school of AV. (prob. for पिप्पला-द)

पिप्पल n. a berry ( esp. of the Peepal tree) RV. etc.

पिप्पल n. sensual enjoyment BhP.

पिप्पल n. water L.

पिप्पल n. the sleeve of a coat L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Mitra and रेवती. भा. VI. १८. 6. [page२-333+ २७]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PIPPALA I : The youngest of the three sons born to the daitya named Mitra of his wife Revatī. (Bhaviṣya Purāṇa).


_______________________________
*5th word in right half of page 589 (+offset) in original book.

PIPPALA II : A brahmin born of the race of Kaśyapa. Pippala did severe penance and became arrogant of the power acquired by it. Once he happened to see the eminent sage Sukarmā serving with devotion his own mother and father and that made his arrogance fade a bit. (Bhūmi Khaṇḍa, Padma Purāṇa, Chapter 61).


_______________________________
*6th word in right half of page 589 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Pippala, n., is found in two passages of the Rigveda[१] meaning ‘berry,’ used with a mystic signification, and in neither case with any certain reference to the berry of the fig-tree.[२] In the Bṛhadāraṇyaka Upaniṣad[३] the general sense of ‘berry’ is not necessary, and the special sense of ‘berry’ of the Peepal is quite possible: the latter meaning is perhaps intended in the Satapatha Brāhmana.[४] In the Atharvaveda[५] the feminine form of the word, Pippalī, appears denoting berries used as a remedy for wounds, like Arundhatī.[६]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पिप्पल न.
पिप्पल के (फल), आप.श्रौ.सू. 1०.16.11 (रु. पिप्पलानि फलानि व्रीहयो वा)।

  1. i. 164, 20 = Muṇḍaka Upaniṣad, iii. 1, 1;
    Śvetāśvatara Upaniṣad, iv. 6, 22;
    v. 54, 12 (the ‘berry’ of heaven, nāka).
  2. The word Pippala appears in the later literature as a masculine, denoting the Ficus veligiosa (Aśvattha in Vedic literature).
  3. iv. 1, 41.
  4. iii. 7, 1, 12.
  5. vi. 109, 1, 2.
  6. Bloomfield, Atharvaveda, 61;
    Hymns of the Atharvaveda, 516;
    Whitney, Translation of the Atharvaveda, 359, 360;
    Zimmer, Altindisches Leben, 389;
    Max Müller, Sacred Books of the East, 32, 331.
"https://sa.wiktionary.org/w/index.php?title=पिप्पल&oldid=500953" इत्यस्माद् प्रतिप्राप्तम्