पीतफल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतफलः, पुं, (पीतानि फलानि यस्य ।) शाखोट- वृक्षः । इति त्रिकाण्डशेषः ॥ कर्म्मारवृक्षः । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतफल(क)¦ पु॰ पीतं फलं यस्य वा कप्।

१ शाखोटवृक्षेराजनि॰

२ कर्मारवृक्षे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतफल¦ m. (-लः) A tree, (Trophis aspera.) E. पीत yellow, फल fruit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पीतफल/ पीत--फल m. " having -yyellow fruits " , Trophis Aspera L. (also लक)

पीतफल/ पीत--फल m. Averrhoa Carambola L.

"https://sa.wiktionary.org/w/index.php?title=पीतफल&oldid=303854" इत्यस्माद् प्रतिप्राप्तम्