महाफल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाफलः, पुं, (महत् पूजादौ प्रशस्तं पूज्यं वा फलमस्य ।) विल्ववृक्षः । इति रत्नमाला ॥ (महच्च तत् फलञ्चेति ।) बृहत्फले, क्ली ॥ (यथा, मनौ । ३ । १२८ । “श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः । अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाफल¦ पु॰ महत् पत्त्रापेक्षाया वृहत् फलमस्य।

१ विल्व[Page4743-a+ 38] वृक्षे रत्नमा॰।

२ इन्द्रवारुण्यां (राखालशशा) स्त्री जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाफल¦ m. (-लः) A particular fruit-tree, (Agle marmelos.) f. (-ला)
1. A bitter gourd: see इन्द्रवारुणी।
2. A kind of spear. E. महा and फल fruit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


महाफल/ महा--फल n. a -grgreat fruit Bhartr2.

महाफल/ महा--फल n. a testicle Vishn2.

महाफल/ महा--फल n. -grgreat reward Mn.

महाफल/ महा--फल mf( आ)n. having -grgreat fruits , bearing much fruit L.

महाफल/ महा--फल mf( आ)n. bringing a rich reward Mn.

महाफल/ महा--फल m. Aegle Marmelos L.

महाफल/ महा--फल m. the big jujube

महाफल/ महा--फल m. a species of जम्बू

महाफल/ महा--फल m. a citron tree

महाफल/ महा--फल m. a kind of spear.

"https://sa.wiktionary.org/w/index.php?title=महाफल&oldid=336448" इत्यस्माद् प्रतिप्राप्तम्