विषाणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाणी, स्त्री, क्षीरकाकोली । अजशृङ्गी । इति मेदिनी । णे, ७७ ॥ वृश्चिकाली । इति राज- निर्घण्टः ॥ तिन्तिडी । इति शब्दचन्द्रिका ॥

विषाणी, [न्] पुं, (विषाणमस्यास्तीति । विषाण + इनिः ।) हस्ती । शृङ्गी । इत्यजयः ॥ (यथा, हरिवंशे । २०४ । २२ । “खड्गा विषाणिनश्चैव वृषभाश्च मृगास्तथा ॥”) ऋषभनामौषधम् । शृङ्गाटकः । इति राज- निर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाणी स्त्री।

अजशृङ्गी

समानार्थक:अजशृङ्गी,विषाणी

2।4।119।2।2

गोधापदी तु सुवहा मुसली तालमूलिका। अजशृङ्गी विषाणी स्याद्गोजिह्वादार्विके समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विषाणी f. N. of various plants (Odina Pinnata ; the Indian tamarind ; Tragia Involucrata ; = ऋषभ, कर्कट-शृङ्गीand क्षीर-काकोली) L.

विषाणी f. Costus Speciosus or Arabicus L.

"https://sa.wiktionary.org/w/index.php?title=विषाणी&oldid=274305" इत्यस्माद् प्रतिप्राप्तम्