शलाटु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलाटुः, त्रि, अपक्वफलम् । इत्यमरः । २ । ४ । १५ ॥ (यथा, सुश्रुते । १ । ४३ । “मदनशलाटु चूर्णान्येवं वा वकुलरम्यकोप- युक्तानि मधुलवणयुक्तानीति ॥”)

शलाटुः, पुं, मूलविशेषः । इत्युणादिकोषः ॥ विल्वः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलाटु वि।

अपक्वफलम्

समानार्थक:शलाटु

2।4।15।2।1

वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम्. आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलाटु¦ त्रि॰ शल--आटु।

१ अपक्वफले अमरः।

२ मूलभेदेउणादि॰

३ बिल्वे च पु॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलाटु¦ mfn. (-टुः-टुः-टु) Unripe, moist, (as fruit) m. (-टुः) A kind of root. E. शल् to go, आटु aff. [Page710-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलाटु [śalāṭu], a. Unripe.

टुः A kind of root.

The Bilva tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलाटु mn. (See. शलालुand सटालु)the unripe fruit of a tree( accord. to some mfn. "unripe") Gobh. Sus3r.

शलाटु m. Aegle Marmelos L.

शलाटु m. a kind of root L.

"https://sa.wiktionary.org/w/index.php?title=शलाटु&oldid=317680" इत्यस्माद् प्रतिप्राप्तम्