शितिसारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शितिसारकः, पुं, (शितिः सारो यस्य ।) तिन्दु- वृक्षः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शितिसारक पुं।

तिन्दुकः

समानार्थक:तिन्दुक,स्फूर्जक,कालस्कन्ध,शितिसारक

2।4।38।2।4

ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका। तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शितिसारक¦ पु॰ शितिः शुभ्रः सारो यस्य कप्। तिन्दुक-वृक्षे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शितिसारक¦ m. (-कः) A sort of ebony, (Diospyros glutinosa.) E. शिति black, and सार essence, resin, कप् added; yielding a strong black resin that is used for calking boats, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शितिसारक/ शिति--सारक m. " having a dark essence " , Diospyros Embryopteris L.

"https://sa.wiktionary.org/w/index.php?title=शितिसारक&oldid=328506" इत्यस्माद् प्रतिप्राप्तम्