शिवेष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवेष्टः, पुं, (शिवस्य इष्टः ।) वकवृक्षः । इति राजनिर्घण्टः ॥ शिवप्रिये, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवेष्ट¦ पु॰

६ त॰।

१ वकवृक्षे

२ दूर्वायां स्त्री राजनि॰।

३ महादेवप्रिये त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवेष्ट/ शिवे m. " loved by -S3 शिव" , Aegle Marmelos L.

शिवेष्ट/ शिवे m. Getonia Floribunda L.

"https://sa.wiktionary.org/w/index.php?title=शिवेष्ट&oldid=332918" इत्यस्माद् प्रतिप्राप्तम्