शैलूष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैलूषः, पुं, शिलूषस्यापत्यमिति । शिलूष + अण् नटः । (यथा, माघे । १ । ६९ । “अथोपपत्तिं छलनापरोऽपरा- मवाप्य शैलूष इवैष भूमिकाम् ॥”) विल्ववृक्षः । इत्यमरः ॥ धूर्त्तः । तालधारकः । इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैलूष पुं।

बिल्ववृक्षः

समानार्थक:बिल्व,शाण्डिल्य,शैलूष,मालूर,श्रीफल

2।4।32।1।3

बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि। प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शैलूष पुं।

नटः

समानार्थक:शैलालिन्,शैलूष,जायाजीव,कृशाश्विन्,भरत,नट

2।10।12।1।2

शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः। भरता इत्यपि नटाश्चारणास्तु कुशीलवाः॥

वृत्ति : नृत्यम्

 : स्त्रीवेषधारी_पुरुषः, भगिनीपतिः, विद्वान्, जनकः, युवराजः, नाट्योक्तराजा, राजपुत्री, राज्ञः_श्यालः, मान्यः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैलूष¦ पु॰ शिलूषस्यापत्यम् अण्।

१ नटे

२ विल्ववृक्षे अमरः

३ धूर्त्ते

४ तालधारके च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैलूष¦ m. (-षः)
1. An actor, a dancer, a tumbler, &c.
2. A rogue, a cheat.
3. The master of the band, or one who beats time.
4. The Bel-tree, (Ægle marmelos.) E. शिलूष one of the early teachers of the arts of acting, &c., अण् aff. of descent.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैलूषः [śailūṣḥ], [शिलूषस्य अपत्यम् अण् Tv.]

An actor, a dancer; शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च Ms.4.214; आः शैलूषाप- सद Ve.1; एते पुरुषाः सर्वमेव शैलूषजनं व्याहरन्ति ibid; अवाप्य शैलूष इवैष भूमिकाम् Śi.1.69.

A musician, leader of a band.

One who beats time at a concert.

A rogue.

The Bilva tree. -षी An actress, female dancer; अकालज्ञा$सि सैरन्ध्रि शैलूषीव विरोदिषि Mb.4.16.43.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैलूष m. (said to be fr. शिलूष)an actor , public dancer , tumbler etc. VS. etc.

शैलूष m. the leader of a band , one who beats time(= तालधारक) L.

शैलूष m. a rogue L.

शैलूष m. Aegle Marmelos Bhpr.

शैलूष m. N. of a गन्धर्वking MBh. R.

शैलूष m. ( pl. )of a people Ma1rkP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAILŪṢA : A Gandharva. A class of Gandharvas is also known as “Śailūsas”. Some references found in the Purāṇas concerning Śailūṣas are given below:--

(i) Śrī Rāma sent Bharata and completely destroyed the class of Gandharvas called Śailūṣas who were causing trouble on the shore of the eastern ocean. (Kamba Rāmāyaṇa, Uttara Kāṇḍa).

(ii) During the reign of Śrī Rāma, as ordered by him, Bharata killed with his shower of arrows, the wicked Gandharva named Śailūṣa and his three crores of sons who lived on the banks of the river Sindhu. (Agni Purāṇa, Chapter 11).

(iii) Rāvaṇa's brother, Vibhīṣaṇa had married Saramā the daughter of a Śailūṣa Gandharva. (Uttara Rāmāyaṇa).

(iv) The Gandharva named Śailūṣa serves Kubera and remains in Kubera's assembly. (M.B. Sabhā Parva, Chapter 10, Verse 26).


_______________________________
*9th word in right half of page 666 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śailūṣa is included in the list of victims at the Puruṣamedha (‘human sacrifice’) in the Yajurveda.[१] An ‘actor’ or ‘dancer’ may be meant. Sāyaṇa says it is a man who lives on the prostitution of his wife.

  1. Vājasaneyi Saṃhitā, xxx. 6;
    Taittirīya Brāhmaṇa, iii. 4, 2, 1. Cf. Zimmer, Altindisches Leben, 290;
    Weber, Indian Literature, 111, 196, 197. The exact sense of Śailūṣa depends on the question of how old the drama is in India. As to this, cf. Itihāsa;
    Keith, Journal of the Royal Asiatic Society, 1911, 995 et seq.
"https://sa.wiktionary.org/w/index.php?title=शैलूष&oldid=474849" इत्यस्माद् प्रतिप्राप्तम्