शैल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैल्यम्, त्रि, (शिला + ष्यञ् ।) शिलासम्बन्धि । शिलाया इदं इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैल्य¦ nf. (-ल्यं-ल्यी) Hardness, stoniness. E. शिला a stone, a rock, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैल्य [śailya], a. (-ल्या f.) Stony. -ल्यम् Rockiness, hardness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैल्य mfn. rocky , stony , hard ib.

शैल्य n. (See. 1. शैली)rockiness , stoniness , hardness ib.

"https://sa.wiktionary.org/w/index.php?title=शैल्य&oldid=345376" इत्यस्माद् प्रतिप्राप्तम्