श्रीवृक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवृक्षः, पुं, (श्रीप्रदः श्रीप्रियो वा वृक्षः । शाक पार्थिवादिवत् सभासः ।) अश्वत्थवृक्षः । इति हेमचन्द्रः ॥ विल्ववृक्षः । यथा, -- “इषे मास्यसिते पक्षे नवम्यामार्द्रयोगतः । श्रीवृक्षे बोधयामि त्वां यावत् पूजां करो- म्यहम् ॥” इति तिथ्यादितत्त्वधृतश्रीदुर्गाबोधनमन्त्रः ॥ (विष्णोर्वक्षस्थःलस्थशुभावर्त्तविशेषः । यथा, विष्णुपादादिकेशान्तवर्णनस्तोत्रे । २८ । “वक्षः श्रीवृक्ष-कान्तं मधुकरनिकरश्यामलं शार्ङ्गपाणेः संसाराध्वश्रमात्तैरुपवनमिव यत् सेवितं तत् प्रपद्ये ॥” अश्वस्य ह्वदावर्त्तः । इति माघटीकायां मल्लि- नाथः । ५ । ५६ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवृक्ष¦ पु॰ श्रियः शोभायाः वृक्ष इव।

१ अश्वस्य हृदयस्थेश्वोतरोमावर्त्तभेदे

२ अश्वत्थवृक्षे हेमच॰। श्रीनामकोवृक्षःशाक॰।

३ विल्ववृक्षे
“श्रीवृक्षे बोधयामि त्वाम्” ति॰ त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवृक्ष¦ m. (-क्षः)
1. The holy-fig tree, (Ficus religiosa.)
2. The Bilwa- tree.
3. The As4hwatt'ha-tree. E. श्री auspicious, वृक्ष a tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवृक्ष/ श्री--वृक्ष m. the sacred fig-tree L.

श्रीवृक्ष/ श्री--वृक्ष m. the बिल्वtree L.

श्रीवृक्ष/ श्री--वृक्ष m. =next(See. स-श्रीवृक्ष).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--near the चीत्रकूट hill fit for श्राद्ध. फलकम्:F1: Br. III. १३. ३८.फलकम्:/F फलकम्:F2: वा. ७७. ३८.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=श्रीवृक्ष&oldid=439145" इत्यस्माद् प्रतिप्राप्तम्