सत्यधर्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सत्यधर्म/ सत्य--धर्म m. the law of truth , eternal -ttruth R.

सत्यधर्म/ सत्य--धर्म mfn. one whose ordinances are true Up.

सत्यधर्म/ सत्य--धर्म m. N. of a son of the 13th मनुBhP.

सत्यधर्म/ सत्य--धर्म m. of a Brahman S3ukas.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the ten sons of धर्मसावर्णि. भा. VIII. १३. २४.

"https://sa.wiktionary.org/w/index.php?title=सत्यधर्म&oldid=439388" इत्यस्माद् प्रतिप्राप्तम्