सदाफल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदाफलः, पुं, (सदा फलमस्य ।) स्कन्धफलः । नारिकेलः । उडम्बरः । इति मेदिनी ॥ विल्वः । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदाफल¦ पु॰ सदा फलमस्य।

१ नारिकेलवृक्षे

२ उडुम्बर-[Page5209-a+ 38] वृक्षे

३ स्कन्दफलवृक्षे च मेदि॰।

४ विल्वे॰ जटा॰।

५ वा-र्त्ताकुभेदे स्त्री राजनि॰ टाप्।
“सदाफला त्रिदोषघ्नीरक्तपित्तप्रसादनी। कण्डूकच्छूहरी चैव वार्त्ताकीगुणवत्तमा” राजव॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदाफल¦ m. (-लः)
1. The cocoanut tree.
2. The glomerous-fig tree.
3. The Be4l, (Ægle marmelos.) E. सदा always, and फल fruit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदाफल/ सदा--फल mf( आ)n. -alwalways bearing fruit Pan5cat.

सदाफल/ सदा--फल m. a partic. kind of fruit tree( accord. to L. " Ficus Glomerata ; Aegle Marmelos ; the cocoa-nut tree ; Artocarpus Integrifolia ") Sin6ha7s.

सदाफल/ सदा--फल f( आor ई). Hibiscus Rosa Sinensis L.

सदाफल/ सदा--फल f( आor ई). a kind of Solanum L.

"https://sa.wiktionary.org/w/index.php?title=सदाफल&oldid=387492" इत्यस्माद् प्रतिप्राप्तम्