सर्वसिद्धि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वसिद्धि¦ पु॰ सर्वेषां सिद्धिरस्मात्।

१ श्रीफले शब्दच॰।

२ सकलार्थसाधने त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सर्वसिद्धि/ सर्व--सिद्धि f. accomplishment of -evevery object , universal success W.

सर्वसिद्धि/ सर्व--सिद्धि f. entire proof , complete result KapS.

सर्वसिद्धि/ सर्व--सिद्धि m. Aegle Marmelos L.

"https://sa.wiktionary.org/w/index.php?title=सर्वसिद्धि&oldid=409446" इत्यस्माद् प्रतिप्राप्तम्