सितानन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिताननः, पुं, (सितमाननं यस्य ।) गरुडः । इति केचित् ॥ शुक्लमुखयुक्ते, त्रि ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सितानन¦ m. (-नः) GARUDA, the bird of VISHN4U. E. सित white, आनन face.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सितानन/ सिता mfn. -whwhite-faced

सितानन/ सिता m. N. of गरुडL.

सितानन/ सिता m. of one of शिव's attendants Hariv.

"https://sa.wiktionary.org/w/index.php?title=सितानन&oldid=228616" इत्यस्माद् प्रतिप्राप्तम्