सुभद्रक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभद्रकः, पुं, (सुष्ठु भद्रमस्मात् । ततः कन् ।) देवरथः । यथा, शब्दरत्नावल्याम् । “व्योमयानं दिव्यरथो विमानोऽस्त्री सुभद्रकः ॥ विल्ववृक्षः । इति शब्दचन्द्रिका ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभद्रक¦ n. (-कं) A car of the gods. m. (-कः) A tree, (Ægle marmelos.) E. कन् added to the last.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुभद्रक/ सु--भद्रक m. the car or vehicle of a god for carrying his image in procession L.

सुभद्रक/ सु--भद्रक m. the plant Aegle Marmelos L.

सुभद्रक/ सु--भद्रक n. a kind of metre Col.

"https://sa.wiktionary.org/w/index.php?title=सुभद्रक&oldid=236883" इत्यस्माद् प्रतिप्राप्तम्