स्वादुपुष्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादुपुष्पः, पुं, (स्वादूनि पुष्पाणि यस्य ।) कटभी । इति राजनिर्घण्टः ॥ (पर्य्यायोऽस्य यथा, -- “कटभी स्वादुपुष्पश्च मधुरेणुः कटम्भरः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादुपुष्प¦ पु॰ स्वादु पुष्पं यस्य। कटभ्यां राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्वादुपुष्प/ स्वादु--पुष्प m. " having pleasant flowers " , a kind of plant(= कटभी) L.

"https://sa.wiktionary.org/w/index.php?title=स्वादुपुष्प&oldid=263833" इत्यस्माद् प्रतिप्राप्तम्