हृद्यगन्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्यगन्धम्, क्ली, (हृद्यो गन्धोऽस्य ।) क्षुद्रजीरकम् । इति शब्दचन्द्रिका ॥ सौवर्च्चलम् । इति राज- निर्घण्टः ॥

हृद्यगन्धः, पुं, (हृद्यो मनोहरो गन्धोऽस्य । विल्व- वृक्षः । इति जटाधरः ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्यगन्ध¦ न॰ हृद्यो गन्धोऽस्य। क्षुद्रजीरके हेमच॰।

२ बिल्व-वृक्षे पु॰ जटा॰।

३ जात्यां स्त्री राजनि॰। इत्समा॰। हृद्यगन्धीत्यपि

४ क्षुद्रजीरके न॰ राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्यगन्ध¦ m. (-न्धः) The Be4l tree, (Ægle marmelos.) n. (-न्धं)
1. Small cardamoms.
2. Sachal-salt. f. (-न्धा) Great-flowered jasmine. E. हृद्य agreeable, गन्ध smell.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हृद्यगन्ध/ हृद्य--गन्ध mfn. smelling sweet , fragrant Sus3r.

हृद्यगन्ध/ हृद्य--गन्ध m. the बिल्वtree L.

हृद्यगन्ध/ हृद्य--गन्ध n. small cumin L.

हृद्यगन्ध/ हृद्य--गन्ध n. sochal salt L.

"https://sa.wiktionary.org/w/index.php?title=हृद्यगन्ध&oldid=506429" इत्यस्माद् प्रतिप्राप्तम्