स्तूप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तूप, क उच्छ्राये । इति कविकल्पद्रुमः ॥ (चुरा० पर०-सक०-सेट् ।) षष्ठस्वरी । उच्छ्रायो राशी- वरणम् । स्तूपयति धान्यं कृषकः । तुष्टूपयि- षति । इति दुर्गादासः ॥

स्तूप, य इर उच्छ्राये । इति कविकल्पद्रुमः ॥ (दिवा०-पर०-सक०-सेट् ।) षष्ठस्वरी । य, स्तूप्यति । इर्, अस्तूपत् अस्तूपीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । अतुस्तूपत् । इति दुर्गादासः ॥

स्तूपः, पुं, (स्तूयते इति । स्तु + “स्तुवोदीर्घश्च ।” उणा० ३ । २५ । इति पः दीर्घश्च ।) मृदादि- कूटः । राशीकृतमृत्तिकादिः । इति पुंलिङ्ग- संग्रहे अमरः । ३ । ५ । १९ ॥ संघातः । निष्प्रयोजनम् । बलम् । इति संक्षिप्तसारोणादि- वृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तूप¦ उच्छ्राये अद॰ चु॰ अक॰ उभ॰ सेट्। स्तूपयति तेअतुस्तूपत् त। बह्वच्कत्वात् अषोपदेश एव।

५१

७२ पृष्ठे ष्टूप इति धातुः षोपदेशतया प्रमादात् लिखितः।

स्तूप¦ पु॰ स्तु--पक् पृषो॰ स्तूप--अच् वा।

१ राशोकृते मृत्तिकादो

२ संघाते

३ बले

४ निष्प्रयोजने च संक्षिप्त॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तूप¦ m. (-पः)
1. A heap, a pile of earth, &c.
2. A funeral pile.
3. A Bud'dhistic construction for keeping holy relics. E. ष्टूप् to heap, aff. अच्; or ष्टु to praise, पक् Una4di aff., and the vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तूपः [stūpḥ], 1 A heap, pile, mound (of earth &c.); ब़टुभि- रुपहृतानां बर्हिषां स्तूपमेतत् Mu.3.15.

A Buddhistic monument, or kind of Tope erected for keeping sacred relics, as those of Buddha.

A funeral pile.

Strength, power. -Comp. -पृष्ठः a turtle, tortoise.-मण्डलम् circumference of a tope.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्तूप etc. See. p. 1260 , col. 1.

स्तूप m. ( accord. to Sa1y. fr. स्त्यैaccord. to Un2. fr. 3. स्तु; prob. connected with स्तुप, under 3. स्तु)a knot or tuft of hair , the upper part of the head , crest , top , summit([ cf. Gk. ?]) RV. TS.

स्तूप m. Pan5cavBr.

स्तूप m. a heap or pile of earth or bricks etc. , ( esp. ) a Buddhist monument , dagoba (generally of a pyramidal or dome-like form and erected over sacred relics of the great बुद्धor on spots consecrated as the scenes of his acts) MWB. 504

स्तूप m. any relic-shrine or relic-casket (made of various materials , such as terra cotta , clay , elaborately formed brick or carved stone ; often very small and portable , and enclosing a fragment of bone or a hair etc. of some saint or deceased relative , or inscribed with a sacred formula ; these are carried long distances and deposited in hallowed spots such as बुद्ध-गया) MWB. 397 , 504

स्तूप m. any heap , pile , mound , tope Hcat.

स्तूप m. the main beam (of a house) A1pGr2.

स्तूप m. ( L.also , " wind ; fight ; = कूल; = बल; = निष्प्रयोजन").

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Stūpa in the Rigveda[१] and later[२] denotes the ‘top-knot’ of hair as designating the upper part of the head.

  1. vii. 2, 1. Cf. i. 24, 7.
  2. Taittirīya Saṃhitā, iii. 3, 6, 5;
    Pañcaviṃśa Brāhmaṇa, xiii. 4, 4.
"https://sa.wiktionary.org/w/index.php?title=स्तूप&oldid=475031" इत्यस्माद् प्रतिप्राप्तम्