अश्रु

出典: フリー多機能辞典『ウィクショナリー日本語版(Wiktionary)』
ナビゲーションに移動 検索に移動

अश्रि も参照。

サンスクリット[編集]

語源[編集]

インド・アーリヤ祖語 *Háśru < インド・イラン祖語 *Háćru < 印欧祖語 *h₂eḱru- < *dr̥ḱ-h₂eḱru-

発音[編集]

  • (Vedic) IPA(?): /ɐ́ɕ.ɽu/
  • (古典サンスクリット) IPA(?): /ˈɐɕ.ɽu/

名詞[編集]

अश्रु (áśru中性

  1. (生理学) なみだ
中性 u語幹 declension of अश्रु (áśru)
単数 双数 複数
主格 अश्रु
áśru
अश्रुणी
áśruṇī
अश्रू / अश्रु / अश्रूणि¹
áśrū / áśru / áśrūṇi¹
呼格 अश्रु / अश्रो
áśru / áśro
अश्रुणी
áśruṇī
अश्रू / अश्रु / अश्रूणि¹
áśrū / áśru / áśrūṇi¹
対格 अश्रु
áśru
अश्रुणी
áśruṇī
अश्रू / अश्रु / अश्रूणि¹
áśrū / áśru / áśrūṇi¹
具格 अश्रुणा / अश्र्वा²
áśruṇā / áśrvā²
अश्रुभ्याम्
áśrubhyām
अश्रुभिः
áśrubhiḥ
与格 अश्रवे / अश्र्वे³
áśrave / áśrve³
अश्रुभ्याम्
áśrubhyām
अश्रुभ्यः
áśrubhyaḥ
奪格 अश्रोः / अश्रुणः¹ / अश्र्वः³
áśroḥ / áśruṇaḥ¹ / áśrvaḥ³
अश्रुभ्याम्
áśrubhyām
अश्रुभ्यः
áśrubhyaḥ
属格 अश्रोः / अश्रुणः¹ / अश्र्वः³
áśroḥ / áśruṇaḥ¹ / áśrvaḥ³
अश्रुणोः
áśruṇoḥ
अश्रूणाम्
áśrūṇām
処格 अश्रुणि
áśruṇi⁴
अश्रुणोः
áśruṇoḥ
अश्रुषु
áśruṣu
Notes
  • ¹後期サンスクリット
  • ²ヴェーダ語
  • ³Less common
  • ⁴Later Sanskrit

諸言語への影響[編集]


ヒンディー語[編集]

語源[編集]

サンスクリット अश्रु (áśru) < インド・アーリヤ祖語 *Háśru < インド・イラン祖語 *Háćru < 印欧祖語 *h₂eḱru- < *dr̥ḱ-h₂eḱru-

発音[編集]

  • IPA: /əʃ.ɾuː/

名詞[編集]

अश्रु (aśru) 男性, 同音同義のウルドゥー語: اشر

  1. (詩的表現, 非標準) なみだ

関連語[編集]