कपोत

出典: フリー多機能辞典『ウィクショナリー日本語版(Wiktionary)』
ナビゲーションに移動 検索に移動

कुपित も参照。

サンスクリット[編集]

語源[編集]

インド・イラン祖語 *kapáwtas

発音[編集]

  • (Vedic) IPA(?): /kɐ.pɐ́w.t̪ɐ/
  • (古典サンスクリット) IPA(?): /kɐˈpoː.t̪ɐ/

名詞[編集]

कपोत (kapóta男性

  1. () はと
男性 a語幹 declension of कपोत (kapóta)
単数 双数 複数
主格 कपोतः
kapótaḥ
कपोतौ
kapótau
कपोताः / कपोतासः¹
kapótāḥ / kapótāsaḥ¹
呼格 कपोत
kápota
कपोतौ
kápotau
कपोताः / कपोतासः¹
kápotāḥ / kápotāsaḥ¹
対格 कपोतम्
kapótam
कपोतौ
kapótau
कपोतान्
kapótān
具格 कपोतेन
kapótena
कपोताभ्याम्
kapótābhyām
कपोतैः / कपोतेभिः¹
kapótaiḥ / kapótebhiḥ¹
与格 कपोताय
kapótāya
कपोताभ्याम्
kapótābhyām
कपोतेभ्यः
kapótebhyaḥ
奪格 कपोतात्
kapótāt
कपोताभ्याम्
kapótābhyām
कपोतेभ्यः
kapótebhyaḥ
属格 कपोतस्य
kapótasya
कपोतयोः
kapótayoḥ
कपोतानाम्
kapótānām
処格 कपोते
kapóte
कपोतयोः
kapótayoḥ
कपोतेषु
kapóteṣu
Notes
  • ¹ヴェーダ語

諸言語への影響[編集]


ヒンディー語[編集]

語源[編集]

サンスクリット कपोत (kapóta)

発音[編集]

  • IPA: /kə.poːt̪/

名詞[編集]

कपोत (kapot) 男性, 同音同義のウルドゥー語: کپوت

  1. () はと

類義語[編集]

関連語[編集]