मङ्गल

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Nepali[edit]

Etymology[edit]

From Sanskrit मङ्गल (maṅgala).

Pronunciation[edit]

Proper noun[edit]

मङ्गल (maṅgal)

  1. (astronomy, astrology) Mars (the fourth planet from the sun)

Pali[edit]

Alternative forms[edit]

Adjective[edit]

मङ्गल

  1. Devanagari script form of maṅgala (“auspicious”)

Declension[edit]

Noun[edit]

मङ्गल n

  1. Devanagari script form of maṅgala (blessing)

Declension[edit]

Sanskrit[edit]

Etymology[edit]

Related to मञ्ज् (mañj, to be bright, cleanse).[1]

Pronunciation[edit]

Adjective[edit]

मङ्गल (maṅgala) stem

  1. auspicious, lucky

Noun[edit]

मङ्गल (maṅgala) stemn

  1. amulet, talisman
  2. prosperity
  3. lucky charm, anything that brings luck

Declension[edit]

Neuter a-stem declension of मङ्गल (maṅgala)
Singular Dual Plural
Nominative मङ्गलम्
maṅgalam
मङ्गले
maṅgale
मङ्गलानि / मङ्गला¹
maṅgalāni / maṅgalā¹
Vocative मङ्गल
maṅgala
मङ्गले
maṅgale
मङ्गलानि / मङ्गला¹
maṅgalāni / maṅgalā¹
Accusative मङ्गलम्
maṅgalam
मङ्गले
maṅgale
मङ्गलानि / मङ्गला¹
maṅgalāni / maṅgalā¹
Instrumental मङ्गलेन
maṅgalena
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलैः / मङ्गलेभिः¹
maṅgalaiḥ / maṅgalebhiḥ¹
Dative मङ्गलाय
maṅgalāya
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलेभ्यः
maṅgalebhyaḥ
Ablative मङ्गलात्
maṅgalāt
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलेभ्यः
maṅgalebhyaḥ
Genitive मङ्गलस्य
maṅgalasya
मङ्गलयोः
maṅgalayoḥ
मङ्गलानाम्
maṅgalānām
Locative मङ्गले
maṅgale
मङ्गलयोः
maṅgalayoḥ
मङ्गलेषु
maṅgaleṣu
Notes
  • ¹Vedic

Proper noun[edit]

मङ्गल (maṅgala) stemm

  1. (Hinduism) Mangala, the god of war
  2. (astronomy, astrology) the planet Mars
    Synonym: अङ्गार (aṅgāra)

Declension[edit]

Masculine a-stem declension of मङ्गल (maṅgala)
Singular Dual Plural
Nominative मङ्गलः
maṅgalaḥ
मङ्गलौ / मङ्गला¹
maṅgalau / maṅgalā¹
मङ्गलाः / मङ्गलासः¹
maṅgalāḥ / maṅgalāsaḥ¹
Vocative मङ्गल
maṅgala
मङ्गलौ / मङ्गला¹
maṅgalau / maṅgalā¹
मङ्गलाः / मङ्गलासः¹
maṅgalāḥ / maṅgalāsaḥ¹
Accusative मङ्गलम्
maṅgalam
मङ्गलौ / मङ्गला¹
maṅgalau / maṅgalā¹
मङ्गलान्
maṅgalān
Instrumental मङ्गलेन
maṅgalena
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलैः / मङ्गलेभिः¹
maṅgalaiḥ / maṅgalebhiḥ¹
Dative मङ्गलाय
maṅgalāya
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलेभ्यः
maṅgalebhyaḥ
Ablative मङ्गलात्
maṅgalāt
मङ्गलाभ्याम्
maṅgalābhyām
मङ्गलेभ्यः
maṅgalebhyaḥ
Genitive मङ्गलस्य
maṅgalasya
मङ्गलयोः
maṅgalayoḥ
मङ्गलानाम्
maṅgalānām
Locative मङ्गले
maṅgale
मङ्गलयोः
maṅgalayoḥ
मङ्गलेषु
maṅgaleṣu
Notes
  • ¹Vedic

See also[edit]

Solar System in Sanskrit · सूर्य-मण्डल (sūrya-maṇḍala) (layout · text)
Star सूर्य (sūrya), रवि (ravi), आदित्य (āditya), Thesaurus:सूर्य
IAU planets and
notable dwarf planets
बुध (budha) शुक्र (śukra),
भार्गव (bhārgava),
भृगु (bhṛgu)
भूमि (bhūmi),
पृथ्वी (pṛthvī),
Thesaurus:भू
मङ्गल (maṅgala),
अङ्गार (aṅgāra),
Thesaurus:मङ्गल
बृहस्पति (bṛhaspati),
गौर (gaura)
शनि (śani) अरुण (aruṇa) वरुण (varuṇa) यम (yama)
Notable
moons
चन्द्र (candra),
इन्दु (indu),
Thesaurus:चन्द्र
प्रथम मङ्गलस्य
द्वितीय मङ्गलस्य














Descendants[edit]

References[edit]

  1. ^ Pokorny, Julius (1959) chapter 731, in Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 2, Bern, München: Francke Verlag, page 731