टङ्का

出典: フリー多機能辞典『ウィクショナリー日本語版(Wiktionary)』
ナビゲーションに移動 検索に移動

サンスクリット[編集]

語源[編集]

टङ्क +‎ 接尾辞 "-आ"

名詞[編集]

टङ्का (ṭaṅkā女性

  1. (解剖学) あし
女性 ā語幹 declension of टङ्का (ṭaṅkā)
単数 双数 複数
主格 टङ्का
ṭaṅkā
टङ्के
ṭaṅke
टङ्काः
ṭaṅkāḥ
呼格 टङ्के
ṭaṅke
टङ्के
ṭaṅke
टङ्काः
ṭaṅkāḥ
対格 टङ्काम्
ṭaṅkām
टङ्के
ṭaṅke
टङ्काः
ṭaṅkāḥ
具格 टङ्कया / टङ्का¹
ṭaṅkayā / ṭaṅkā¹
टङ्काभ्याम्
ṭaṅkābhyām
टङ्काभिः
ṭaṅkābhiḥ
与格 टङ्कायै
ṭaṅkāyai
टङ्काभ्याम्
ṭaṅkābhyām
टङ्काभ्यः
ṭaṅkābhyaḥ
奪格 टङ्कायाः
ṭaṅkāyāḥ
टङ्काभ्याम्
ṭaṅkābhyām
टङ्काभ्यः
ṭaṅkābhyaḥ
属格 टङ्कायाः
ṭaṅkāyāḥ
टङ्कयोः
ṭaṅkayoḥ
टङ्कानाम्
ṭaṅkānām
処格 टङ्कायाम्
ṭaṅkāyām
टङ्कयोः
ṭaṅkayoḥ
टङ्कासु
ṭaṅkāsu
Notes
  • ¹ヴェーダ語