यूका

出典: フリー多機能辞典『ウィクショナリー日本語版(Wiktionary)』
ナビゲーションに移動 検索に移動

サンスクリット[編集]

語源[編集]

यूक (yūka) の女性形 < 印欧祖語 *lewH-

名詞[編集]

यूका (yūkā女性

  1. () シラミ
女性 ā語幹 declension of यूका (yūkā)
単数 双数 複数
主格 यूका
yūkā
यूके
yūke
यूकाः
yūkāḥ
呼格 यूके
yūke
यूके
yūke
यूकाः
yūkāḥ
対格 यूकाम्
yūkām
यूके
yūke
यूकाः
yūkāḥ
具格 यूकया / यूका¹
yūkayā / yūkā¹
यूकाभ्याम्
yūkābhyām
यूकाभिः
yūkābhiḥ
与格 यूकायै
yūkāyai
यूकाभ्याम्
yūkābhyām
यूकाभ्यः
yūkābhyaḥ
奪格 यूकायाः
yūkāyāḥ
यूकाभ्याम्
yūkābhyām
यूकाभ्यः
yūkābhyaḥ
属格 यूकायाः
yūkāyāḥ
यूकयोः
yūkayoḥ
यूकानाम्
yūkānām
処格 यूकायाम्
yūkāyām
यूकयोः
yūkayoḥ
यूकासु
yūkāsu
Notes
  • ¹ヴェーダ語

諸言語への影響[編集]

  • シャウラセーニー: 𑀚𑀽𑀕𑀸 (jūgā)
  • パンジャブ語: جوں(jō̃)