वैरोचन

出典: フリー多機能辞典『ウィクショナリー日本語版(Wiktionary)』
ナビゲーションに移動 検索に移動

サンスクリット[編集]

語源[編集]

विरोचन (virocana)

発音[編集]

  • (Vedic) IPA(?): /ʋɑːj.ɽɐw.t͡ɕɐ.n̪ɐ́/
  • (古典サンスクリット) IPA(?): /ʋɑjˈɽoː.t͡ɕɐ.n̪ɐ/

形容詞[編集]

वैरोचन (vairocaná)

  1. 太陽の、太陽からの。
男性 a語幹 declension of वैरोचन (vairocaná)
単数 双数 複数
主格 वैरोचनः
vairocanáḥ
वैरोचनौ
vairocanaú
वैरोचनाः / वैरोचनासः¹
vairocanā́ḥ / vairocanā́saḥ¹
呼格 वैरोचन
vaírocana
वैरोचनौ
vaírocanau
वैरोचनाः / वैरोचनासः¹
vaírocanāḥ / vaírocanāsaḥ¹
対格 वैरोचनम्
vairocanám
वैरोचनौ
vairocanaú
वैरोचनान्
vairocanā́n
具格 वैरोचनेन
vairocanéna
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनैः / वैरोचनेभिः¹
vairocanaíḥ / vairocanébhiḥ¹
与格 वैरोचनाय
vairocanā́ya
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनेभ्यः
vairocanébhyaḥ
奪格 वैरोचनात्
vairocanā́t
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनेभ्यः
vairocanébhyaḥ
属格 वैरोचनस्य
vairocanásya
वैरोचनयोः
vairocanáyoḥ
वैरोचनानाम्
vairocanā́nām
処格 वैरोचने
vairocané
वैरोचनयोः
vairocanáyoḥ
वैरोचनेषु
vairocanéṣu
Notes
  • ¹ヴェーダ語
女性 ī語幹 declension of वैरोचनी (vairocanī́)
単数 双数 複数
主格 वैरोचनी
vairocanī́
वैरोचन्यौ / वैरोचनी¹
vairocanyaù / vairocanī́¹
वैरोचन्यः / वैरोचनीः¹
vairocanyàḥ / vairocanī́ḥ¹
呼格 वैरोचनि
vaírocani
वैरोचन्यौ / वैरोचनी¹
vaírocanyau / vairocanī́¹
वैरोचन्यः / वैरोचनीः¹
vaírocanyaḥ / vaírocanīḥ¹
対格 वैरोचनीम्
vairocanī́m
वैरोचन्यौ / वैरोचनी¹
vairocanyaù / vairocanī́¹
वैरोचनीः
vairocanī́ḥ
具格 वैरोचन्या
vairocanyā̀
वैरोचनीभ्याम्
vairocanī́bhyām
वैरोचनीभिः
vairocanī́bhiḥ
与格 वैरोचन्यै
vairocanyaì
वैरोचनीभ्याम्
vairocanī́bhyām
वैरोचनीभ्यः
vairocanī́bhyaḥ
奪格 वैरोचन्याः
vairocanyā̀ḥ
वैरोचनीभ्याम्
vairocanī́bhyām
वैरोचनीभ्यः
vairocanī́bhyaḥ
属格 वैरोचन्याः
vairocanyā̀ḥ
वैरोचन्योः
vairocanyòḥ
वैरोचनीनाम्
vairocanī́nām
処格 वैरोचन्याम्
vairocanyā̀m
वैरोचन्योः
vairocanyòḥ
वैरोचनीषु
vairocanī́ṣu
Notes
  • ¹ヴェーダ語
中性 a語幹 declension of वैरोचन (vairocaná)
単数 双数 複数
主格 वैरोचनम्
vairocanám
वैरोचने
vairocané
वैरोचनानि / वैरोचना¹
vairocanā́ni / vairocanā́¹
呼格 वैरोचन
vaírocana
वैरोचने
vaírocane
वैरोचनानि / वैरोचना¹
vaírocanāni / vaírocanā¹
対格 वैरोचनम्
vairocanám
वैरोचने
vairocané
वैरोचनानि / वैरोचना¹
vairocanā́ni / vairocanā́¹
具格 वैरोचनेन
vairocanéna
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनैः / वैरोचनेभिः¹
vairocanaíḥ / vairocanébhiḥ¹
与格 वैरोचनाय
vairocanā́ya
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनेभ्यः
vairocanébhyaḥ
奪格 वैरोचनात्
vairocanā́t
वैरोचनाभ्याम्
vairocanā́bhyām
वैरोचनेभ्यः
vairocanébhyaḥ
属格 वैरोचनस्य
vairocanásya
वैरोचनयोः
vairocanáyoḥ
वैरोचनानाम्
vairocanā́nām
処格 वैरोचने
vairocané
वैरोचनयोः
vairocanáyoḥ
वैरोचनेषु
vairocanéṣu
Notes
  • ¹ヴェーダ語

固有名詞[編集]

वैरोचन (vairocana男性

  1. (ヒンズー教, Jainism) マハーバリ
  2. (仏教) 大日如来